Declension table of jaganmātṛ

Deva

FeminineSingularDualPlural
Nominativejaganmātā jaganmātārau jaganmātāraḥ
Vocativejaganmātaḥ jaganmātārau jaganmātāraḥ
Accusativejaganmātāram jaganmātārau jaganmātṝḥ
Instrumentaljaganmātrā jaganmātṛbhyām jaganmātṛbhiḥ
Dativejaganmātre jaganmātṛbhyām jaganmātṛbhyaḥ
Ablativejaganmātuḥ jaganmātṛbhyām jaganmātṛbhyaḥ
Genitivejaganmātuḥ jaganmātroḥ jaganmātṝṇām
Locativejaganmātari jaganmātroḥ jaganmātṛṣu

Compound jaganmātṛ -

Adverb -jaganmātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria