Declension table of ?jagajjīvanadāsa

Deva

MasculineSingularDualPlural
Nominativejagajjīvanadāsaḥ jagajjīvanadāsau jagajjīvanadāsāḥ
Vocativejagajjīvanadāsa jagajjīvanadāsau jagajjīvanadāsāḥ
Accusativejagajjīvanadāsam jagajjīvanadāsau jagajjīvanadāsān
Instrumentaljagajjīvanadāsena jagajjīvanadāsābhyām jagajjīvanadāsaiḥ jagajjīvanadāsebhiḥ
Dativejagajjīvanadāsāya jagajjīvanadāsābhyām jagajjīvanadāsebhyaḥ
Ablativejagajjīvanadāsāt jagajjīvanadāsābhyām jagajjīvanadāsebhyaḥ
Genitivejagajjīvanadāsasya jagajjīvanadāsayoḥ jagajjīvanadāsānām
Locativejagajjīvanadāse jagajjīvanadāsayoḥ jagajjīvanadāseṣu

Compound jagajjīvanadāsa -

Adverb -jagajjīvanadāsam -jagajjīvanadāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria