Declension table of ?jagadvyāpāra

Deva

MasculineSingularDualPlural
Nominativejagadvyāpāraḥ jagadvyāpārau jagadvyāpārāḥ
Vocativejagadvyāpāra jagadvyāpārau jagadvyāpārāḥ
Accusativejagadvyāpāram jagadvyāpārau jagadvyāpārān
Instrumentaljagadvyāpāreṇa jagadvyāpārābhyām jagadvyāpāraiḥ jagadvyāpārebhiḥ
Dativejagadvyāpārāya jagadvyāpārābhyām jagadvyāpārebhyaḥ
Ablativejagadvyāpārāt jagadvyāpārābhyām jagadvyāpārebhyaḥ
Genitivejagadvyāpārasya jagadvyāpārayoḥ jagadvyāpārāṇām
Locativejagadvyāpāre jagadvyāpārayoḥ jagadvyāpāreṣu

Compound jagadvyāpāra -

Adverb -jagadvyāpāram -jagadvyāpārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria