Declension table of ?jagadvināśa

Deva

MasculineSingularDualPlural
Nominativejagadvināśaḥ jagadvināśau jagadvināśāḥ
Vocativejagadvināśa jagadvināśau jagadvināśāḥ
Accusativejagadvināśam jagadvināśau jagadvināśān
Instrumentaljagadvināśena jagadvināśābhyām jagadvināśaiḥ jagadvināśebhiḥ
Dativejagadvināśāya jagadvināśābhyām jagadvināśebhyaḥ
Ablativejagadvināśāt jagadvināśābhyām jagadvināśebhyaḥ
Genitivejagadvināśasya jagadvināśayoḥ jagadvināśānām
Locativejagadvināśe jagadvināśayoḥ jagadvināśeṣu

Compound jagadvināśa -

Adverb -jagadvināśam -jagadvināśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria