Declension table of ?jagadvidhi

Deva

MasculineSingularDualPlural
Nominativejagadvidhiḥ jagadvidhī jagadvidhayaḥ
Vocativejagadvidhe jagadvidhī jagadvidhayaḥ
Accusativejagadvidhim jagadvidhī jagadvidhīn
Instrumentaljagadvidhinā jagadvidhibhyām jagadvidhibhiḥ
Dativejagadvidhaye jagadvidhibhyām jagadvidhibhyaḥ
Ablativejagadvidheḥ jagadvidhibhyām jagadvidhibhyaḥ
Genitivejagadvidheḥ jagadvidhyoḥ jagadvidhīnām
Locativejagadvidhau jagadvidhyoḥ jagadvidhiṣu

Compound jagadvidhi -

Adverb -jagadvidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria