Declension table of ?jagadvañcaka

Deva

MasculineSingularDualPlural
Nominativejagadvañcakaḥ jagadvañcakau jagadvañcakāḥ
Vocativejagadvañcaka jagadvañcakau jagadvañcakāḥ
Accusativejagadvañcakam jagadvañcakau jagadvañcakān
Instrumentaljagadvañcakena jagadvañcakābhyām jagadvañcakaiḥ jagadvañcakebhiḥ
Dativejagadvañcakāya jagadvañcakābhyām jagadvañcakebhyaḥ
Ablativejagadvañcakāt jagadvañcakābhyām jagadvañcakebhyaḥ
Genitivejagadvañcakasya jagadvañcakayoḥ jagadvañcakānām
Locativejagadvañcake jagadvañcakayoḥ jagadvañcakeṣu

Compound jagadvañcaka -

Adverb -jagadvañcakam -jagadvañcakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria