Declension table of ?jagadvandya

Deva

NeuterSingularDualPlural
Nominativejagadvandyam jagadvandye jagadvandyāni
Vocativejagadvandya jagadvandye jagadvandyāni
Accusativejagadvandyam jagadvandye jagadvandyāni
Instrumentaljagadvandyena jagadvandyābhyām jagadvandyaiḥ
Dativejagadvandyāya jagadvandyābhyām jagadvandyebhyaḥ
Ablativejagadvandyāt jagadvandyābhyām jagadvandyebhyaḥ
Genitivejagadvandyasya jagadvandyayoḥ jagadvandyānām
Locativejagadvandye jagadvandyayoḥ jagadvandyeṣu

Compound jagadvandya -

Adverb -jagadvandyam -jagadvandyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria