Declension table of ?jagadvandya

Deva

MasculineSingularDualPlural
Nominativejagadvandyaḥ jagadvandyau jagadvandyāḥ
Vocativejagadvandya jagadvandyau jagadvandyāḥ
Accusativejagadvandyam jagadvandyau jagadvandyān
Instrumentaljagadvandyena jagadvandyābhyām jagadvandyaiḥ jagadvandyebhiḥ
Dativejagadvandyāya jagadvandyābhyām jagadvandyebhyaḥ
Ablativejagadvandyāt jagadvandyābhyām jagadvandyebhyaḥ
Genitivejagadvandyasya jagadvandyayoḥ jagadvandyānām
Locativejagadvandye jagadvandyayoḥ jagadvandyeṣu

Compound jagadvandya -

Adverb -jagadvandyam -jagadvandyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria