Declension table of ?jagadīśatoṣiṇī

Deva

FeminineSingularDualPlural
Nominativejagadīśatoṣiṇī jagadīśatoṣiṇyau jagadīśatoṣiṇyaḥ
Vocativejagadīśatoṣiṇi jagadīśatoṣiṇyau jagadīśatoṣiṇyaḥ
Accusativejagadīśatoṣiṇīm jagadīśatoṣiṇyau jagadīśatoṣiṇīḥ
Instrumentaljagadīśatoṣiṇyā jagadīśatoṣiṇībhyām jagadīśatoṣiṇībhiḥ
Dativejagadīśatoṣiṇyai jagadīśatoṣiṇībhyām jagadīśatoṣiṇībhyaḥ
Ablativejagadīśatoṣiṇyāḥ jagadīśatoṣiṇībhyām jagadīśatoṣiṇībhyaḥ
Genitivejagadīśatoṣiṇyāḥ jagadīśatoṣiṇyoḥ jagadīśatoṣiṇīnām
Locativejagadīśatoṣiṇyām jagadīśatoṣiṇyoḥ jagadīśatoṣiṇīṣu

Compound jagadīśatoṣiṇi - jagadīśatoṣiṇī -

Adverb -jagadīśatoṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria