Declension table of ?jagadghātinī

Deva

FeminineSingularDualPlural
Nominativejagadghātinī jagadghātinyau jagadghātinyaḥ
Vocativejagadghātini jagadghātinyau jagadghātinyaḥ
Accusativejagadghātinīm jagadghātinyau jagadghātinīḥ
Instrumentaljagadghātinyā jagadghātinībhyām jagadghātinībhiḥ
Dativejagadghātinyai jagadghātinībhyām jagadghātinībhyaḥ
Ablativejagadghātinyāḥ jagadghātinībhyām jagadghātinībhyaḥ
Genitivejagadghātinyāḥ jagadghātinyoḥ jagadghātinīnām
Locativejagadghātinyām jagadghātinyoḥ jagadghātinīṣu

Compound jagadghātini - jagadghātinī -

Adverb -jagadghātini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria