Declension table of ?jagadghātin

Deva

NeuterSingularDualPlural
Nominativejagadghāti jagadghātinī jagadghātīni
Vocativejagadghātin jagadghāti jagadghātinī jagadghātīni
Accusativejagadghāti jagadghātinī jagadghātīni
Instrumentaljagadghātinā jagadghātibhyām jagadghātibhiḥ
Dativejagadghātine jagadghātibhyām jagadghātibhyaḥ
Ablativejagadghātinaḥ jagadghātibhyām jagadghātibhyaḥ
Genitivejagadghātinaḥ jagadghātinoḥ jagadghātinām
Locativejagadghātini jagadghātinoḥ jagadghātiṣu

Compound jagadghāti -

Adverb -jagadghāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria