Declension table of ?jagadekapāvana

Deva

NeuterSingularDualPlural
Nominativejagadekapāvanam jagadekapāvane jagadekapāvanāni
Vocativejagadekapāvana jagadekapāvane jagadekapāvanāni
Accusativejagadekapāvanam jagadekapāvane jagadekapāvanāni
Instrumentaljagadekapāvanena jagadekapāvanābhyām jagadekapāvanaiḥ
Dativejagadekapāvanāya jagadekapāvanābhyām jagadekapāvanebhyaḥ
Ablativejagadekapāvanāt jagadekapāvanābhyām jagadekapāvanebhyaḥ
Genitivejagadekapāvanasya jagadekapāvanayoḥ jagadekapāvanānām
Locativejagadekapāvane jagadekapāvanayoḥ jagadekapāvaneṣu

Compound jagadekapāvana -

Adverb -jagadekapāvanam -jagadekapāvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria