Declension table of ?jagadekapāvana

Deva

MasculineSingularDualPlural
Nominativejagadekapāvanaḥ jagadekapāvanau jagadekapāvanāḥ
Vocativejagadekapāvana jagadekapāvanau jagadekapāvanāḥ
Accusativejagadekapāvanam jagadekapāvanau jagadekapāvanān
Instrumentaljagadekapāvanena jagadekapāvanābhyām jagadekapāvanaiḥ jagadekapāvanebhiḥ
Dativejagadekapāvanāya jagadekapāvanābhyām jagadekapāvanebhyaḥ
Ablativejagadekapāvanāt jagadekapāvanābhyām jagadekapāvanebhyaḥ
Genitivejagadekapāvanasya jagadekapāvanayoḥ jagadekapāvanānām
Locativejagadekapāvane jagadekapāvanayoḥ jagadekapāvaneṣu

Compound jagadekapāvana -

Adverb -jagadekapāvanam -jagadekapāvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria