Declension table of ?jagadekanātha

Deva

MasculineSingularDualPlural
Nominativejagadekanāthaḥ jagadekanāthau jagadekanāthāḥ
Vocativejagadekanātha jagadekanāthau jagadekanāthāḥ
Accusativejagadekanātham jagadekanāthau jagadekanāthān
Instrumentaljagadekanāthena jagadekanāthābhyām jagadekanāthaiḥ jagadekanāthebhiḥ
Dativejagadekanāthāya jagadekanāthābhyām jagadekanāthebhyaḥ
Ablativejagadekanāthāt jagadekanāthābhyām jagadekanāthebhyaḥ
Genitivejagadekanāthasya jagadekanāthayoḥ jagadekanāthānām
Locativejagadekanāthe jagadekanāthayoḥ jagadekanātheṣu

Compound jagadekanātha -

Adverb -jagadekanātham -jagadekanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria