Declension table of ?jagaddhitātmanā

Deva

FeminineSingularDualPlural
Nominativejagaddhitātmanā jagaddhitātmane jagaddhitātmanāḥ
Vocativejagaddhitātmane jagaddhitātmane jagaddhitātmanāḥ
Accusativejagaddhitātmanām jagaddhitātmane jagaddhitātmanāḥ
Instrumentaljagaddhitātmanayā jagaddhitātmanābhyām jagaddhitātmanābhiḥ
Dativejagaddhitātmanāyai jagaddhitātmanābhyām jagaddhitātmanābhyaḥ
Ablativejagaddhitātmanāyāḥ jagaddhitātmanābhyām jagaddhitātmanābhyaḥ
Genitivejagaddhitātmanāyāḥ jagaddhitātmanayoḥ jagaddhitātmanānām
Locativejagaddhitātmanāyām jagaddhitātmanayoḥ jagaddhitātmanāsu

Adverb -jagaddhitātmanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria