Declension table of ?jagaddhitātman

Deva

MasculineSingularDualPlural
Nominativejagaddhitātmā jagaddhitātmānau jagaddhitātmānaḥ
Vocativejagaddhitātman jagaddhitātmānau jagaddhitātmānaḥ
Accusativejagaddhitātmānam jagaddhitātmānau jagaddhitātmanaḥ
Instrumentaljagaddhitātmanā jagaddhitātmabhyām jagaddhitātmabhiḥ
Dativejagaddhitātmane jagaddhitātmabhyām jagaddhitātmabhyaḥ
Ablativejagaddhitātmanaḥ jagaddhitātmabhyām jagaddhitātmabhyaḥ
Genitivejagaddhitātmanaḥ jagaddhitātmanoḥ jagaddhitātmanām
Locativejagaddhitātmani jagaddhitātmanoḥ jagaddhitātmasu

Compound jagaddhitātma -

Adverb -jagaddhitātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria