Declension table of ?jagadbhūṣaṇakoṣṭhaka

Deva

NeuterSingularDualPlural
Nominativejagadbhūṣaṇakoṣṭhakam jagadbhūṣaṇakoṣṭhake jagadbhūṣaṇakoṣṭhakāni
Vocativejagadbhūṣaṇakoṣṭhaka jagadbhūṣaṇakoṣṭhake jagadbhūṣaṇakoṣṭhakāni
Accusativejagadbhūṣaṇakoṣṭhakam jagadbhūṣaṇakoṣṭhake jagadbhūṣaṇakoṣṭhakāni
Instrumentaljagadbhūṣaṇakoṣṭhakena jagadbhūṣaṇakoṣṭhakābhyām jagadbhūṣaṇakoṣṭhakaiḥ
Dativejagadbhūṣaṇakoṣṭhakāya jagadbhūṣaṇakoṣṭhakābhyām jagadbhūṣaṇakoṣṭhakebhyaḥ
Ablativejagadbhūṣaṇakoṣṭhakāt jagadbhūṣaṇakoṣṭhakābhyām jagadbhūṣaṇakoṣṭhakebhyaḥ
Genitivejagadbhūṣaṇakoṣṭhakasya jagadbhūṣaṇakoṣṭhakayoḥ jagadbhūṣaṇakoṣṭhakānām
Locativejagadbhūṣaṇakoṣṭhake jagadbhūṣaṇakoṣṭhakayoḥ jagadbhūṣaṇakoṣṭhakeṣu

Compound jagadbhūṣaṇakoṣṭhaka -

Adverb -jagadbhūṣaṇakoṣṭhakam -jagadbhūṣaṇakoṣṭhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria