Declension table of ?jagadbhaya

Deva

NeuterSingularDualPlural
Nominativejagadbhayam jagadbhaye jagadbhayāni
Vocativejagadbhaya jagadbhaye jagadbhayāni
Accusativejagadbhayam jagadbhaye jagadbhayāni
Instrumentaljagadbhayena jagadbhayābhyām jagadbhayaiḥ
Dativejagadbhayāya jagadbhayābhyām jagadbhayebhyaḥ
Ablativejagadbhayāt jagadbhayābhyām jagadbhayebhyaḥ
Genitivejagadbhayasya jagadbhayayoḥ jagadbhayānām
Locativejagadbhaye jagadbhayayoḥ jagadbhayeṣu

Compound jagadbhaya -

Adverb -jagadbhayam -jagadbhayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria