Declension table of ?jagadantarātman

Deva

MasculineSingularDualPlural
Nominativejagadantarātmā jagadantarātmānau jagadantarātmānaḥ
Vocativejagadantarātman jagadantarātmānau jagadantarātmānaḥ
Accusativejagadantarātmānam jagadantarātmānau jagadantarātmanaḥ
Instrumentaljagadantarātmanā jagadantarātmabhyām jagadantarātmabhiḥ
Dativejagadantarātmane jagadantarātmabhyām jagadantarātmabhyaḥ
Ablativejagadantarātmanaḥ jagadantarātmabhyām jagadantarātmabhyaḥ
Genitivejagadantarātmanaḥ jagadantarātmanoḥ jagadantarātmanām
Locativejagadantarātmani jagadantarātmanoḥ jagadantarātmasu

Compound jagadantarātma -

Adverb -jagadantarātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria