Declension table of ?jagadantakāntaka

Deva

NeuterSingularDualPlural
Nominativejagadantakāntakam jagadantakāntake jagadantakāntakāni
Vocativejagadantakāntaka jagadantakāntake jagadantakāntakāni
Accusativejagadantakāntakam jagadantakāntake jagadantakāntakāni
Instrumentaljagadantakāntakena jagadantakāntakābhyām jagadantakāntakaiḥ
Dativejagadantakāntakāya jagadantakāntakābhyām jagadantakāntakebhyaḥ
Ablativejagadantakāntakāt jagadantakāntakābhyām jagadantakāntakebhyaḥ
Genitivejagadantakāntakasya jagadantakāntakayoḥ jagadantakāntakānām
Locativejagadantakāntake jagadantakāntakayoḥ jagadantakāntakeṣu

Compound jagadantakāntaka -

Adverb -jagadantakāntakam -jagadantakāntakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria