Declension table of ?jagadanta

Deva

MasculineSingularDualPlural
Nominativejagadantaḥ jagadantau jagadantāḥ
Vocativejagadanta jagadantau jagadantāḥ
Accusativejagadantam jagadantau jagadantān
Instrumentaljagadantena jagadantābhyām jagadantaiḥ jagadantebhiḥ
Dativejagadantāya jagadantābhyām jagadantebhyaḥ
Ablativejagadantāt jagadantābhyām jagadantebhyaḥ
Genitivejagadantasya jagadantayoḥ jagadantānām
Locativejagadante jagadantayoḥ jagadanteṣu

Compound jagadanta -

Adverb -jagadantam -jagadantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria