Declension table of ?jagadāyus

Deva

NeuterSingularDualPlural
Nominativejagadāyuḥ jagadāyuṣī jagadāyūṃṣi
Vocativejagadāyuḥ jagadāyuṣī jagadāyūṃṣi
Accusativejagadāyuḥ jagadāyuṣī jagadāyūṃṣi
Instrumentaljagadāyuṣā jagadāyurbhyām jagadāyurbhiḥ
Dativejagadāyuṣe jagadāyurbhyām jagadāyurbhyaḥ
Ablativejagadāyuṣaḥ jagadāyurbhyām jagadāyurbhyaḥ
Genitivejagadāyuṣaḥ jagadāyuṣoḥ jagadāyuṣām
Locativejagadāyuṣi jagadāyuṣoḥ jagadāyuḥṣu

Compound jagadāyus -

Adverb -jagadāyus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria