Declension table of ?jagadāyu

Deva

NeuterSingularDualPlural
Nominativejagadāyu jagadāyunī jagadāyūni
Vocativejagadāyu jagadāyunī jagadāyūni
Accusativejagadāyu jagadāyunī jagadāyūni
Instrumentaljagadāyunā jagadāyubhyām jagadāyubhiḥ
Dativejagadāyune jagadāyubhyām jagadāyubhyaḥ
Ablativejagadāyunaḥ jagadāyubhyām jagadāyubhyaḥ
Genitivejagadāyunaḥ jagadāyunoḥ jagadāyūnām
Locativejagadāyuni jagadāyunoḥ jagadāyuṣu

Compound jagadāyu -

Adverb -jagadāyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria