Declension table of ?jagadātman

Deva

MasculineSingularDualPlural
Nominativejagadātmā jagadātmānau jagadātmānaḥ
Vocativejagadātman jagadātmānau jagadātmānaḥ
Accusativejagadātmānam jagadātmānau jagadātmanaḥ
Instrumentaljagadātmanā jagadātmabhyām jagadātmabhiḥ
Dativejagadātmane jagadātmabhyām jagadātmabhyaḥ
Ablativejagadātmanaḥ jagadātmabhyām jagadātmabhyaḥ
Genitivejagadātmanaḥ jagadātmanoḥ jagadātmanām
Locativejagadātmani jagadātmanoḥ jagadātmasu

Compound jagadātma -

Adverb -jagadātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria