Declension table of ?jagadātmaka

Deva

MasculineSingularDualPlural
Nominativejagadātmakaḥ jagadātmakau jagadātmakāḥ
Vocativejagadātmaka jagadātmakau jagadātmakāḥ
Accusativejagadātmakam jagadātmakau jagadātmakān
Instrumentaljagadātmakena jagadātmakābhyām jagadātmakaiḥ jagadātmakebhiḥ
Dativejagadātmakāya jagadātmakābhyām jagadātmakebhyaḥ
Ablativejagadātmakāt jagadātmakābhyām jagadātmakebhyaḥ
Genitivejagadātmakasya jagadātmakayoḥ jagadātmakānām
Locativejagadātmake jagadātmakayoḥ jagadātmakeṣu

Compound jagadātmaka -

Adverb -jagadātmakam -jagadātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria