Declension table of ?jagadānanda

Deva

NeuterSingularDualPlural
Nominativejagadānandam jagadānande jagadānandāni
Vocativejagadānanda jagadānande jagadānandāni
Accusativejagadānandam jagadānande jagadānandāni
Instrumentaljagadānandena jagadānandābhyām jagadānandaiḥ
Dativejagadānandāya jagadānandābhyām jagadānandebhyaḥ
Ablativejagadānandāt jagadānandābhyām jagadānandebhyaḥ
Genitivejagadānandasya jagadānandayoḥ jagadānandānām
Locativejagadānande jagadānandayoḥ jagadānandeṣu

Compound jagadānanda -

Adverb -jagadānandam -jagadānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria