Declension table of ?jagadānanda

Deva

MasculineSingularDualPlural
Nominativejagadānandaḥ jagadānandau jagadānandāḥ
Vocativejagadānanda jagadānandau jagadānandāḥ
Accusativejagadānandam jagadānandau jagadānandān
Instrumentaljagadānandena jagadānandābhyām jagadānandaiḥ jagadānandebhiḥ
Dativejagadānandāya jagadānandābhyām jagadānandebhyaḥ
Ablativejagadānandāt jagadānandābhyām jagadānandebhyaḥ
Genitivejagadānandasya jagadānandayoḥ jagadānandānām
Locativejagadānande jagadānandayoḥ jagadānandeṣu

Compound jagadānanda -

Adverb -jagadānandam -jagadānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria