Declension table of ?jagadādhāra

Deva

MasculineSingularDualPlural
Nominativejagadādhāraḥ jagadādhārau jagadādhārāḥ
Vocativejagadādhāra jagadādhārau jagadādhārāḥ
Accusativejagadādhāram jagadādhārau jagadādhārān
Instrumentaljagadādhāreṇa jagadādhārābhyām jagadādhāraiḥ jagadādhārebhiḥ
Dativejagadādhārāya jagadādhārābhyām jagadādhārebhyaḥ
Ablativejagadādhārāt jagadādhārābhyām jagadādhārebhyaḥ
Genitivejagadādhārasya jagadādhārayoḥ jagadādhārāṇām
Locativejagadādhāre jagadādhārayoḥ jagadādhāreṣu

Compound jagadādhāra -

Adverb -jagadādhāram -jagadādhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria