Declension table of ?jagadābharaṇa

Deva

NeuterSingularDualPlural
Nominativejagadābharaṇam jagadābharaṇe jagadābharaṇāni
Vocativejagadābharaṇa jagadābharaṇe jagadābharaṇāni
Accusativejagadābharaṇam jagadābharaṇe jagadābharaṇāni
Instrumentaljagadābharaṇena jagadābharaṇābhyām jagadābharaṇaiḥ
Dativejagadābharaṇāya jagadābharaṇābhyām jagadābharaṇebhyaḥ
Ablativejagadābharaṇāt jagadābharaṇābhyām jagadābharaṇebhyaḥ
Genitivejagadābharaṇasya jagadābharaṇayoḥ jagadābharaṇānām
Locativejagadābharaṇe jagadābharaṇayoḥ jagadābharaṇeṣu

Compound jagadābharaṇa -

Adverb -jagadābharaṇam -jagadābharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria