Declension table of ?jagadaṇḍa

Deva

NeuterSingularDualPlural
Nominativejagadaṇḍam jagadaṇḍe jagadaṇḍāni
Vocativejagadaṇḍa jagadaṇḍe jagadaṇḍāni
Accusativejagadaṇḍam jagadaṇḍe jagadaṇḍāni
Instrumentaljagadaṇḍena jagadaṇḍābhyām jagadaṇḍaiḥ
Dativejagadaṇḍāya jagadaṇḍābhyām jagadaṇḍebhyaḥ
Ablativejagadaṇḍāt jagadaṇḍābhyām jagadaṇḍebhyaḥ
Genitivejagadaṇḍasya jagadaṇḍayoḥ jagadaṇḍānām
Locativejagadaṇḍe jagadaṇḍayoḥ jagadaṇḍeṣu

Compound jagadaṇḍa -

Adverb -jagadaṇḍam -jagadaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria