Declension table of ?jagada

Deva

MasculineSingularDualPlural
Nominativejagadaḥ jagadau jagadāḥ
Vocativejagada jagadau jagadāḥ
Accusativejagadam jagadau jagadān
Instrumentaljagadena jagadābhyām jagadaiḥ jagadebhiḥ
Dativejagadāya jagadābhyām jagadebhyaḥ
Ablativejagadāt jagadābhyām jagadebhyaḥ
Genitivejagadasya jagadayoḥ jagadānām
Locativejagade jagadayoḥ jagadeṣu

Compound jagada -

Adverb -jagadam -jagadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria