Declension table of ?jagacchandasā

Deva

FeminineSingularDualPlural
Nominativejagacchandasā jagacchandase jagacchandasāḥ
Vocativejagacchandase jagacchandase jagacchandasāḥ
Accusativejagacchandasām jagacchandase jagacchandasāḥ
Instrumentaljagacchandasayā jagacchandasābhyām jagacchandasābhiḥ
Dativejagacchandasāyai jagacchandasābhyām jagacchandasābhyaḥ
Ablativejagacchandasāyāḥ jagacchandasābhyām jagacchandasābhyaḥ
Genitivejagacchandasāyāḥ jagacchandasayoḥ jagacchandasānām
Locativejagacchandasāyām jagacchandasayoḥ jagacchandasāsu

Adverb -jagacchandasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria