Declension table of ?jagaccakṣus

Deva

NeuterSingularDualPlural
Nominativejagaccakṣuḥ jagaccakṣuṣī jagaccakṣūṃṣi
Vocativejagaccakṣuḥ jagaccakṣuṣī jagaccakṣūṃṣi
Accusativejagaccakṣuḥ jagaccakṣuṣī jagaccakṣūṃṣi
Instrumentaljagaccakṣuṣā jagaccakṣurbhyām jagaccakṣurbhiḥ
Dativejagaccakṣuṣe jagaccakṣurbhyām jagaccakṣurbhyaḥ
Ablativejagaccakṣuṣaḥ jagaccakṣurbhyām jagaccakṣurbhyaḥ
Genitivejagaccakṣuṣaḥ jagaccakṣuṣoḥ jagaccakṣuṣām
Locativejagaccakṣuṣi jagaccakṣuṣoḥ jagaccakṣuḥṣu

Compound jagaccakṣus -

Adverb -jagaccakṣus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria