Declension table of ?jaga

Deva

NeuterSingularDualPlural
Nominativejagam jage jagāni
Vocativejaga jage jagāni
Accusativejagam jage jagāni
Instrumentaljagena jagābhyām jagaiḥ
Dativejagāya jagābhyām jagebhyaḥ
Ablativejagāt jagābhyām jagebhyaḥ
Genitivejagasya jagayoḥ jagānām
Locativejage jagayoḥ jageṣu

Compound jaga -

Adverb -jagam -jagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria