Declension table of ?jaṅgula

Deva

NeuterSingularDualPlural
Nominativejaṅgulam jaṅgule jaṅgulāni
Vocativejaṅgula jaṅgule jaṅgulāni
Accusativejaṅgulam jaṅgule jaṅgulāni
Instrumentaljaṅgulena jaṅgulābhyām jaṅgulaiḥ
Dativejaṅgulāya jaṅgulābhyām jaṅgulebhyaḥ
Ablativejaṅgulāt jaṅgulābhyām jaṅgulebhyaḥ
Genitivejaṅgulasya jaṅgulayoḥ jaṅgulānām
Locativejaṅgule jaṅgulayoḥ jaṅguleṣu

Compound jaṅgula -

Adverb -jaṅgulam -jaṅgulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria