Declension table of ?jaṅghilā

Deva

FeminineSingularDualPlural
Nominativejaṅghilā jaṅghile jaṅghilāḥ
Vocativejaṅghile jaṅghile jaṅghilāḥ
Accusativejaṅghilām jaṅghile jaṅghilāḥ
Instrumentaljaṅghilayā jaṅghilābhyām jaṅghilābhiḥ
Dativejaṅghilāyai jaṅghilābhyām jaṅghilābhyaḥ
Ablativejaṅghilāyāḥ jaṅghilābhyām jaṅghilābhyaḥ
Genitivejaṅghilāyāḥ jaṅghilayoḥ jaṅghilānām
Locativejaṅghilāyām jaṅghilayoḥ jaṅghilāsu

Adverb -jaṅghilam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria