Declension table of ?jaṅghila

Deva

NeuterSingularDualPlural
Nominativejaṅghilam jaṅghile jaṅghilāni
Vocativejaṅghila jaṅghile jaṅghilāni
Accusativejaṅghilam jaṅghile jaṅghilāni
Instrumentaljaṅghilena jaṅghilābhyām jaṅghilaiḥ
Dativejaṅghilāya jaṅghilābhyām jaṅghilebhyaḥ
Ablativejaṅghilāt jaṅghilābhyām jaṅghilebhyaḥ
Genitivejaṅghilasya jaṅghilayoḥ jaṅghilānām
Locativejaṅghile jaṅghilayoḥ jaṅghileṣu

Compound jaṅghila -

Adverb -jaṅghilam -jaṅghilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria