Declension table of ?jaṅghāvihāra

Deva

MasculineSingularDualPlural
Nominativejaṅghāvihāraḥ jaṅghāvihārau jaṅghāvihārāḥ
Vocativejaṅghāvihāra jaṅghāvihārau jaṅghāvihārāḥ
Accusativejaṅghāvihāram jaṅghāvihārau jaṅghāvihārān
Instrumentaljaṅghāvihāreṇa jaṅghāvihārābhyām jaṅghāvihāraiḥ jaṅghāvihārebhiḥ
Dativejaṅghāvihārāya jaṅghāvihārābhyām jaṅghāvihārebhyaḥ
Ablativejaṅghāvihārāt jaṅghāvihārābhyām jaṅghāvihārebhyaḥ
Genitivejaṅghāvihārasya jaṅghāvihārayoḥ jaṅghāvihārāṇām
Locativejaṅghāvihāre jaṅghāvihārayoḥ jaṅghāvihāreṣu

Compound jaṅghāvihāra -

Adverb -jaṅghāvihāram -jaṅghāvihārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria