Declension table of ?jaṅghātrāṇa

Deva

NeuterSingularDualPlural
Nominativejaṅghātrāṇam jaṅghātrāṇe jaṅghātrāṇāni
Vocativejaṅghātrāṇa jaṅghātrāṇe jaṅghātrāṇāni
Accusativejaṅghātrāṇam jaṅghātrāṇe jaṅghātrāṇāni
Instrumentaljaṅghātrāṇena jaṅghātrāṇābhyām jaṅghātrāṇaiḥ
Dativejaṅghātrāṇāya jaṅghātrāṇābhyām jaṅghātrāṇebhyaḥ
Ablativejaṅghātrāṇāt jaṅghātrāṇābhyām jaṅghātrāṇebhyaḥ
Genitivejaṅghātrāṇasya jaṅghātrāṇayoḥ jaṅghātrāṇānām
Locativejaṅghātrāṇe jaṅghātrāṇayoḥ jaṅghātrāṇeṣu

Compound jaṅghātrāṇa -

Adverb -jaṅghātrāṇam -jaṅghātrāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria