Declension table of ?jaṅghāprahata

Deva

NeuterSingularDualPlural
Nominativejaṅghāprahatam jaṅghāprahate jaṅghāprahatāni
Vocativejaṅghāprahata jaṅghāprahate jaṅghāprahatāni
Accusativejaṅghāprahatam jaṅghāprahate jaṅghāprahatāni
Instrumentaljaṅghāprahatena jaṅghāprahatābhyām jaṅghāprahataiḥ
Dativejaṅghāprahatāya jaṅghāprahatābhyām jaṅghāprahatebhyaḥ
Ablativejaṅghāprahatāt jaṅghāprahatābhyām jaṅghāprahatebhyaḥ
Genitivejaṅghāprahatasya jaṅghāprahatayoḥ jaṅghāprahatānām
Locativejaṅghāprahate jaṅghāprahatayoḥ jaṅghāprahateṣu

Compound jaṅghāprahata -

Adverb -jaṅghāprahatam -jaṅghāprahatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria