Declension table of ?jaṅghāprahṛta

Deva

NeuterSingularDualPlural
Nominativejaṅghāprahṛtam jaṅghāprahṛte jaṅghāprahṛtāni
Vocativejaṅghāprahṛta jaṅghāprahṛte jaṅghāprahṛtāni
Accusativejaṅghāprahṛtam jaṅghāprahṛte jaṅghāprahṛtāni
Instrumentaljaṅghāprahṛtena jaṅghāprahṛtābhyām jaṅghāprahṛtaiḥ
Dativejaṅghāprahṛtāya jaṅghāprahṛtābhyām jaṅghāprahṛtebhyaḥ
Ablativejaṅghāprahṛtāt jaṅghāprahṛtābhyām jaṅghāprahṛtebhyaḥ
Genitivejaṅghāprahṛtasya jaṅghāprahṛtayoḥ jaṅghāprahṛtānām
Locativejaṅghāprahṛte jaṅghāprahṛtayoḥ jaṅghāprahṛteṣu

Compound jaṅghāprahṛta -

Adverb -jaṅghāprahṛtam -jaṅghāprahṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria