Declension table of ?jaṅghāmātrī

Deva

FeminineSingularDualPlural
Nominativejaṅghāmātrī jaṅghāmātryau jaṅghāmātryaḥ
Vocativejaṅghāmātri jaṅghāmātryau jaṅghāmātryaḥ
Accusativejaṅghāmātrīm jaṅghāmātryau jaṅghāmātrīḥ
Instrumentaljaṅghāmātryā jaṅghāmātrībhyām jaṅghāmātrībhiḥ
Dativejaṅghāmātryai jaṅghāmātrībhyām jaṅghāmātrībhyaḥ
Ablativejaṅghāmātryāḥ jaṅghāmātrībhyām jaṅghāmātrībhyaḥ
Genitivejaṅghāmātryāḥ jaṅghāmātryoḥ jaṅghāmātrīṇām
Locativejaṅghāmātryām jaṅghāmātryoḥ jaṅghāmātrīṣu

Compound jaṅghāmātri - jaṅghāmātrī -

Adverb -jaṅghāmātri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria