Declension table of ?jaṅghāmātra

Deva

NeuterSingularDualPlural
Nominativejaṅghāmātram jaṅghāmātre jaṅghāmātrāṇi
Vocativejaṅghāmātra jaṅghāmātre jaṅghāmātrāṇi
Accusativejaṅghāmātram jaṅghāmātre jaṅghāmātrāṇi
Instrumentaljaṅghāmātreṇa jaṅghāmātrābhyām jaṅghāmātraiḥ
Dativejaṅghāmātrāya jaṅghāmātrābhyām jaṅghāmātrebhyaḥ
Ablativejaṅghāmātrāt jaṅghāmātrābhyām jaṅghāmātrebhyaḥ
Genitivejaṅghāmātrasya jaṅghāmātrayoḥ jaṅghāmātrāṇām
Locativejaṅghāmātre jaṅghāmātrayoḥ jaṅghāmātreṣu

Compound jaṅghāmātra -

Adverb -jaṅghāmātram -jaṅghāmātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria