Declension table of ?jaṅghāmātra

Deva

MasculineSingularDualPlural
Nominativejaṅghāmātraḥ jaṅghāmātrau jaṅghāmātrāḥ
Vocativejaṅghāmātra jaṅghāmātrau jaṅghāmātrāḥ
Accusativejaṅghāmātram jaṅghāmātrau jaṅghāmātrān
Instrumentaljaṅghāmātreṇa jaṅghāmātrābhyām jaṅghāmātraiḥ jaṅghāmātrebhiḥ
Dativejaṅghāmātrāya jaṅghāmātrābhyām jaṅghāmātrebhyaḥ
Ablativejaṅghāmātrāt jaṅghāmātrābhyām jaṅghāmātrebhyaḥ
Genitivejaṅghāmātrasya jaṅghāmātrayoḥ jaṅghāmātrāṇām
Locativejaṅghāmātre jaṅghāmātrayoḥ jaṅghāmātreṣu

Compound jaṅghāmātra -

Adverb -jaṅghāmātram -jaṅghāmātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria