Declension table of ?jaṅghākarikā

Deva

FeminineSingularDualPlural
Nominativejaṅghākarikā jaṅghākarike jaṅghākarikāḥ
Vocativejaṅghākarike jaṅghākarike jaṅghākarikāḥ
Accusativejaṅghākarikām jaṅghākarike jaṅghākarikāḥ
Instrumentaljaṅghākarikayā jaṅghākarikābhyām jaṅghākarikābhiḥ
Dativejaṅghākarikāyai jaṅghākarikābhyām jaṅghākarikābhyaḥ
Ablativejaṅghākarikāyāḥ jaṅghākarikābhyām jaṅghākarikābhyaḥ
Genitivejaṅghākarikāyāḥ jaṅghākarikayoḥ jaṅghākarikāṇām
Locativejaṅghākarikāyām jaṅghākarikayoḥ jaṅghākarikāsu

Adverb -jaṅghākarikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria