Declension table of ?jaṅghākarika

Deva

MasculineSingularDualPlural
Nominativejaṅghākarikaḥ jaṅghākarikau jaṅghākarikāḥ
Vocativejaṅghākarika jaṅghākarikau jaṅghākarikāḥ
Accusativejaṅghākarikam jaṅghākarikau jaṅghākarikān
Instrumentaljaṅghākarikeṇa jaṅghākarikābhyām jaṅghākarikaiḥ jaṅghākarikebhiḥ
Dativejaṅghākarikāya jaṅghākarikābhyām jaṅghākarikebhyaḥ
Ablativejaṅghākarikāt jaṅghākarikābhyām jaṅghākarikebhyaḥ
Genitivejaṅghākarikasya jaṅghākarikayoḥ jaṅghākarikāṇām
Locativejaṅghākarike jaṅghākarikayoḥ jaṅghākarikeṣu

Compound jaṅghākarika -

Adverb -jaṅghākarikam -jaṅghākarikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria