Declension table of ?jaṅghākara

Deva

NeuterSingularDualPlural
Nominativejaṅghākaram jaṅghākare jaṅghākarāṇi
Vocativejaṅghākara jaṅghākare jaṅghākarāṇi
Accusativejaṅghākaram jaṅghākare jaṅghākarāṇi
Instrumentaljaṅghākareṇa jaṅghākarābhyām jaṅghākaraiḥ
Dativejaṅghākarāya jaṅghākarābhyām jaṅghākarebhyaḥ
Ablativejaṅghākarāt jaṅghākarābhyām jaṅghākarebhyaḥ
Genitivejaṅghākarasya jaṅghākarayoḥ jaṅghākarāṇām
Locativejaṅghākare jaṅghākarayoḥ jaṅghākareṣu

Compound jaṅghākara -

Adverb -jaṅghākaram -jaṅghākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria