Declension table of ?jaṅghākārika

Deva

MasculineSingularDualPlural
Nominativejaṅghākārikaḥ jaṅghākārikau jaṅghākārikāḥ
Vocativejaṅghākārika jaṅghākārikau jaṅghākārikāḥ
Accusativejaṅghākārikam jaṅghākārikau jaṅghākārikān
Instrumentaljaṅghākārikeṇa jaṅghākārikābhyām jaṅghākārikaiḥ jaṅghākārikebhiḥ
Dativejaṅghākārikāya jaṅghākārikābhyām jaṅghākārikebhyaḥ
Ablativejaṅghākārikāt jaṅghākārikābhyām jaṅghākārikebhyaḥ
Genitivejaṅghākārikasya jaṅghākārikayoḥ jaṅghākārikāṇām
Locativejaṅghākārike jaṅghākārikayoḥ jaṅghākārikeṣu

Compound jaṅghākārika -

Adverb -jaṅghākārikam -jaṅghākārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria