Declension table of ?jaṅghājaghanya

Deva

NeuterSingularDualPlural
Nominativejaṅghājaghanyam jaṅghājaghanye jaṅghājaghanyāni
Vocativejaṅghājaghanya jaṅghājaghanye jaṅghājaghanyāni
Accusativejaṅghājaghanyam jaṅghājaghanye jaṅghājaghanyāni
Instrumentaljaṅghājaghanyena jaṅghājaghanyābhyām jaṅghājaghanyaiḥ
Dativejaṅghājaghanyāya jaṅghājaghanyābhyām jaṅghājaghanyebhyaḥ
Ablativejaṅghājaghanyāt jaṅghājaghanyābhyām jaṅghājaghanyebhyaḥ
Genitivejaṅghājaghanyasya jaṅghājaghanyayoḥ jaṅghājaghanyānām
Locativejaṅghājaghanye jaṅghājaghanyayoḥ jaṅghājaghanyeṣu

Compound jaṅghājaghanya -

Adverb -jaṅghājaghanyam -jaṅghājaghanyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria