Declension table of ?jaṅghājaghanya

Deva

MasculineSingularDualPlural
Nominativejaṅghājaghanyaḥ jaṅghājaghanyau jaṅghājaghanyāḥ
Vocativejaṅghājaghanya jaṅghājaghanyau jaṅghājaghanyāḥ
Accusativejaṅghājaghanyam jaṅghājaghanyau jaṅghājaghanyān
Instrumentaljaṅghājaghanyena jaṅghājaghanyābhyām jaṅghājaghanyaiḥ jaṅghājaghanyebhiḥ
Dativejaṅghājaghanyāya jaṅghājaghanyābhyām jaṅghājaghanyebhyaḥ
Ablativejaṅghājaghanyāt jaṅghājaghanyābhyām jaṅghājaghanyebhyaḥ
Genitivejaṅghājaghanyasya jaṅghājaghanyayoḥ jaṅghājaghanyānām
Locativejaṅghājaghanye jaṅghājaghanyayoḥ jaṅghājaghanyeṣu

Compound jaṅghājaghanya -

Adverb -jaṅghājaghanyam -jaṅghājaghanyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria